A 209-4 Bījopabījakūṭopakūṭa

Template:IP

Manuscript culture infobox

Filmed in: A 209/4
Title: Bījopabījakūṭopakūṭa
Dimensions: 35 x 10.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1034
Remarks:


Reel No. A 209/4

Inventory No. 12184

Title Bījopabījakūṭopakūṭasaṃgraha

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State

Size

Binding Hole

Folios

Lines per Folio

Foliation

Place of Deposit NAK

Accession No. 1/1034

Manuscript Features

Excerpts

Beginning

❖ śrīmahākāla uvāca ||

asyāṃ hi vakṣamālāyāṃ saṃhitāyāṃ sureśvari |
śatāni triṇI bījāni santi ṣaṣṭhyadhikāni ca ||

aśītiś ca śataṃkūṭā upakūṭāś ca saptatiḥ ||
svasvanāmnaiva vikhyātā ṣaṭśatī ca daśādhikā ||

tāny uddharāṇI purato yathāgre sugamaṃ bhavet |
bījasyaikasya nāmāni saṃti bhūyāṃsi pārvati || (fol. 1v1–2)

End

sanandā bhrāmarī mūrddhini bhaved devi kaparddinī ||
candrāvatī sadā nārī ṭaṅkamāyā savīcikāḥ ||

saśakty arṇṇā cakrabīje, bhaven nandā tadā priye |
sadohāragrāhalīlā sarvvavakrārṇakausmare |

khagrāha hradā darbhā viśālā sānubījake |
rambhā sadā haramanaḥ śubhakṣīrā ramākagāḥ |

vicitrā………………………………………..||| (fol. 21v3–5)

Colophon

iti śrīmahākālasaṃhitāyāṃ bījopabījakūṭoddhāro nāmas (!) tṛtīya paṭalaḥ || (fol. 11v7)

Microfilm Details

Reel No. A 209/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 13-03-2005