A 209-4 Bījopabījakūṭopakūṭa
Manuscript culture infobox
Filmed in: A 209/4
Title: Bījopabījakūṭopakūṭa
Dimensions: 35 x 10.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1034
Remarks:
Reel No. A 209/4
Inventory No. 12184
Title Bījopabījakūṭopakūṭasaṃgraha
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State
Size
Binding Hole
Folios
Lines per Folio
Foliation
Place of Deposit NAK
Accession No. 1/1034
Manuscript Features
Excerpts
Beginning
❖ śrīmahākāla uvāca ||
asyāṃ hi vakṣamālāyāṃ saṃhitāyāṃ sureśvari |
śatāni triṇI bījāni santi ṣaṣṭhyadhikāni ca ||
aśītiś ca śataṃkūṭā upakūṭāś ca saptatiḥ ||
svasvanāmnaiva vikhyātā ṣaṭśatī ca daśādhikā ||
tāny uddharāṇI purato yathāgre sugamaṃ bhavet |
bījasyaikasya nāmāni saṃti bhūyāṃsi pārvati || (fol. 1v1–2)
End
sanandā bhrāmarī mūrddhini bhaved devi kaparddinī ||
candrāvatī sadā nārī ṭaṅkamāyā savīcikāḥ ||
saśakty arṇṇā cakrabīje, bhaven nandā tadā priye |
sadohāragrāhalīlā sarvvavakrārṇakausmare |
khagrāha hradā darbhā viśālā sānubījake |
rambhā sadā haramanaḥ śubhakṣīrā ramākagāḥ |
vicitrā………………………………………..||| (fol. 21v3–5)
Colophon
iti śrīmahākālasaṃhitāyāṃ bījopabījakūṭoddhāro nāmas (!) tṛtīya paṭalaḥ || (fol. 11v7)
Microfilm Details
Reel No. A 209/4
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SG
Date 13-03-2005